Original

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ २४ ॥

Segmented

ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ प्रदध्मतुः शङ्ख-वरौ हेम-रत्न-परिष्कृतौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
प्रदध्मतुः प्रधम् pos=v,p=3,n=d,l=lit
शङ्ख शङ्ख pos=n,comp=y
वरौ वर pos=a,g=m,c=2,n=d
हेम हेमन् pos=n,comp=y
रत्न रत्न pos=n,comp=y
परिष्कृतौ परिष्कृ pos=va,g=m,c=2,n=d,f=part