Original

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः ।आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ २३ ॥

Segmented

ततः शङ्खाः च भेर्यः च पेशी च विविधाः परैः आनकाः च अभ्यहन्यन्त स शब्दः तुमुलः ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
पेशी पेशी pos=n,g=f,c=1,n=p
pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
आनकाः आनक pos=n,g=m,c=1,n=p
pos=i
अभ्यहन्यन्त अभिहन् pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan