Original

तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः ।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ २२ ॥

Segmented

तेषाम् श्रुत्वा तु हृष्टानाम् कुरुवृद्धः पितामहः सिंहनादम् विनद्य उच्चैस् शङ्खम् दध्मौ प्रतापवान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
तु तु pos=i
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
कुरुवृद्धः कुरुवृद्ध pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
विनद्य विनद् pos=vi
उच्चैस् उच्चैस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s