Original

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत ।दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ॥ २१ ॥

Segmented

ततस् ते तावकाः सर्वे हृष्टा युद्धाय भारत दध्मुः शङ्खान् मुदा युक्ताः सिंहनादान् च नादयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
नादयन् नादय् pos=v,p=3,n=p,l=lan