Original

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः ।केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ २० ॥

Segmented

पृष्ठगोपाः तु तस्य आसन् नानादेश्याः जनेश्वराः केतुमान् वसुदानः च पुत्रः काश्यस्य

Analysis

Word Lemma Parse
पृष्ठगोपाः पृष्ठगोप pos=n,g=m,c=1,n=p
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
नानादेश्याः नानादेश्य pos=a,g=m,c=1,n=p
जनेश्वराः जनेश्वर pos=n,g=m,c=1,n=p
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काश्यस्य काश्य pos=n,g=m,c=6,n=s