महाभारतम् — 6.47.20
Original
Segmented
पृष्ठगोपाः तु तस्य आसन् नानादेश्याः जनेश्वराः केतुमान् वसुदानः च पुत्रः काश्यस्य
Analysis
Word | Lemma | Parse |
---|---|---|
पृष्ठगोपाः | पृष्ठगोप | pos=n,g=m,c=1,n=p |
तु | तु | pos=i |
तस्य | तद् | pos=n,g=m,c=6,n=s |
आसन् | अस् | pos=v,p=3,n=p,l=lan |
नानादेश्याः | नानादेश्य | pos=a,g=m,c=1,n=p |
जनेश्वराः | जनेश्वर | pos=n,g=m,c=1,n=p |
केतुमान् | केतुमन्त् | pos=n,g=m,c=1,n=s |
वसुदानः | वसुदान | pos=n,g=m,c=1,n=s |
च | च | pos=i |
पुत्रः | पुत्र | pos=n,g=m,c=1,n=s |
काश्यस्य | काश्य | pos=n,g=m,c=6,n=s |