Original

आचार्यमुपसंगम्य कृपं शल्यं च मारिष ।सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ॥ २ ॥

Segmented

आचार्यम् उपसंगम्य कृपम् शल्यम् च मारिष सौमदत्तिम् विकर्णम् च अश्वत्थामानम् एव च

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
कृपम् कृप pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i