Original

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ॥ १९ ॥

Segmented

अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः महत्या सेनया सार्धम् सेना-पृष्ठे व्यवस्थिताः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
सेना सेना pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part