Original

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः ।शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ॥ १८ ॥

Segmented

सौमदत्तिः सुशर्मा च काम्बोजः च सुदक्षिणः शतायुः च श्रुतायुः च दक्षिणम् पार्श्वम् आस्थिताः

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
pos=i
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
शतायुः शतायु pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part