Original

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ १७ ॥

Segmented

भूरिश्रवाः शलः शल्यो भगदत्तः च मारिष विन्द-अनुविन्दौ आवन्त्यौ वामम् पार्श्वम् अपालयन्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
वामम् वाम pos=a,g=m,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=m,c=2,n=s
अपालयन् पालय् pos=v,p=3,n=p,l=lan