Original

दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः ।अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ १६ ॥

Segmented

दरदैः चूचुपैः च एव तथा क्षुद्रक-मालवैः अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्

Analysis

Word Lemma Parse
दरदैः दरद pos=n,g=m,c=3,n=p
चूचुपैः चूचुप pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
क्षुद्रक क्षुद्रक pos=n,comp=y
मालवैः मालव pos=n,g=m,c=3,n=p
अभ्यरक्षत अभिरक्ष् pos=v,p=3,n=s,l=lan
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सौबलेयस्य सौबलेय pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s