Original

ततो दुर्योधनो राजा सहितः सर्वसोदरैः ।अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ॥ १५ ॥

Segmented

ततो दुर्योधनो राजा सहितः सर्व-सोदरैः विकर्णैः च तथा शर्मिल-कोसलैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सोदरैः सोदर pos=n,g=m,c=3,n=p
विकर्णैः विकर्ण pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
शर्मिल शर्मिल pos=n,comp=y
कोसलैः कोसल pos=n,g=m,c=3,n=p