Original

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः ।शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥ १४ ॥

Segmented

गान्धाराः सिन्धुसौवीराः शिबयो ऽथ वसातयः शकुनिः च स्व-सैन्येन भारद्वाजम् अपालयत्

Analysis

Word Lemma Parse
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
सिन्धुसौवीराः सिन्धुसौवीर pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
स्व स्व pos=a,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
अपालयत् पालय् pos=v,p=3,n=s,l=lan