Original

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि ।सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥ १३ ॥

Segmented

विदर्भैः मेकलैः च एव कर्णप्रावरणैः अपि सहिताः सर्व-सैन्येन भीष्मम् आहव-शोभिनम्

Analysis

Word Lemma Parse
विदर्भैः विदर्भ pos=n,g=m,c=3,n=p
मेकलैः मेकल pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
कर्णप्रावरणैः कर्णप्रावरण pos=n,g=m,c=3,n=p
अपि अपि pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s