Original

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् ।कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ॥ १२ ॥

Segmented

तम् अन्वयात् महा-इष्वासः भारद्वाजः प्रतापवान् कुन्तलैः च दशार्णैः च मागधैः च विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कुन्तलैः कुन्तल pos=n,g=m,c=3,n=p
pos=i
दशार्णैः दशार्ण pos=n,g=m,c=3,n=p
pos=i
मागधैः मागध pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s