Original

भीष्मः सैन्येन महता समन्तात्परिवारितः ।ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥ ११ ॥

Segmented

भीष्मः सैन्येन महता समन्तात् परिवारितः ययौ प्रकृः महतीम् वाहिनीम् सुरराड् इव

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
समन्तात् समन्तात् pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
प्रकृः प्रकृष् pos=va,g=m,c=1,n=s,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
सुरराड् सुरराज् pos=n,g=m,c=1,n=s
इव इव pos=i