Original

ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष ।अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ॥ १० ॥

Segmented

ततो द्रोणः च भीष्मः च तव पुत्रः च मारिष अव्यूहन्त महा-व्यूहम् पाण्डूनाम् प्रतिबाधने

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
अव्यूहन्त व्यूह् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
प्रतिबाधने प्रतिबाधन pos=n,g=n,c=7,n=s