Original

संजय उवाच ।क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव ।व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ॥ १ ॥

Segmented

संजय उवाच क्रौञ्चम् ततो महा-व्यूहम् अभेद्यम् तनयः ते व्यूढम् दृष्ट्वा महा-घोरम् पार्थेन अमित-तेजसा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
ततो ततस् pos=i
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
अभेद्यम् अभेद्य pos=a,g=m,c=2,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यूढम् व्यूह् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s