Original

शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् ।सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥ ९ ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषम् वारणानाम् च बृंहितम् सिंहनादम् च सैन्यानाम् भीमसेन-रवः ऽभ्यभूत्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
बृंहितम् बृंहय् pos=va,g=m,c=2,n=s,f=part
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
भीमसेन भीमसेन pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
ऽभ्यभूत् अभिभू pos=v,p=3,n=s,l=lun