Original

तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे ।भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ ८ ॥

Segmented

तस्मिन् समुत्थिते शब्दे तुमुले लोम-हर्षणे भीमसेनो महा-बाहुः प्राणदद् गो वृषः यथा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
समुत्थिते समुत्था pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्राणदद् प्रणद् pos=v,p=3,n=s,l=lan
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
यथा यथा pos=i