Original

उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् ।वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥ ५ ॥

Segmented

उभयोः सेनयो राजंस् ततस् ते ऽस्मान् समाद्रवन् वयम् प्रतिनद् च तदा आसीत् तुमुलम् महत्

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयो सेना pos=n,g=f,c=6,n=d
राजंस् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽस्मान् मद् pos=n,g=m,c=2,n=p
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan
वयम् मद् pos=n,g=,c=1,n=p
प्रतिनद् प्रतिनद् pos=va,g=m,c=1,n=p,f=part
pos=i
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s