Original

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ३० ॥

Segmented

तस्मिन् तु तुमुले युद्धे वर्तमाने महा-भये अति सर्वाणि अनीकानि पिता ते ऽभिव्यरोचत

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
अति अति pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिव्यरोचत अभिविरुच् pos=v,p=3,n=s,l=lan