Original

उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ २८ ॥

Segmented

उभयोः सेनयोः तीव्रः सैन्यानाम् स समागमः अन्तर्धीयत च आदित्यः सैन्येन रजसा आवृतः

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
तीव्रः तीव्र pos=a,g=m,c=1,n=s
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
समागमः समागम pos=n,g=m,c=1,n=s
अन्तर्धीयत अन्तर्धा pos=v,p=3,n=s,l=lan
pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part