Original

युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः ।विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ २७ ॥

Segmented

युधिष्ठिरेण च आदिष्टाः पार्थिवाः ते सहस्रशः विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्

Analysis

Word Lemma Parse
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
pos=i
आदिष्टाः आदिश् pos=va,g=m,c=1,n=p,f=part
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
विनदन्तः विनद् pos=va,g=m,c=1,n=p,f=part
समापेतुः समापत् pos=v,p=3,n=p,l=lit
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s