Original

ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ २६ ॥

Segmented

ततस् ते पार्थिवाः सर्वे प्रगृहीत-शरासनाः सह सैन्याः समापेतुः पुत्रस्य तव शासनात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनाः शरासन pos=n,g=m,c=1,n=p
सह सह pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s