Original

कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।शुशुभाते रणेऽतीव पटे चित्रगते इव ॥ २५ ॥

Segmented

कुरु-पाण्डव-सेने ते हस्ति-अश्व-रथ-संकुले शुशुभाते रणे ऽतीव पटे चित्र-गते इव

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेने सेना pos=n,g=f,c=1,n=d
ते तद् pos=n,g=f,c=1,n=d
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकुले संकुल pos=a,g=f,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
रणे रण pos=n,g=m,c=7,n=s
ऽतीव अतीव pos=i
पटे पट pos=n,g=m,c=7,n=s
चित्र चित्र pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
इव इव pos=i