Original

ततस्ते जातसंरम्भाः परस्परकृतागसः ।अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ २४ ॥

Segmented

ततस् ते जात-संरम्भाः परस्पर-कृत-आगस् अन्योन्य-स्पर्धया राजन् व्यायच्छन्त महा-रथाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
संरम्भाः संरम्भ pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यायच्छन्त व्यायम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p