Original

सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ २३ ॥

Segmented

सर्वे तु अन्ये महीपालाः प्रेक्षका इव भारत ददृशुः दर्शनीयम् तम् भीमम् ज्ञाति-समागमम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महीपालाः महीपाल pos=n,g=m,c=1,n=p
प्रेक्षका प्रेक्षक pos=n,g=m,c=1,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
दर्शनीयम् दृश् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s