Original

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥ २२ ॥

Segmented

न उपशाम्यति निर्घोषो धनुषाम् कूजताम् तथा विनिश्चेरुः शरा दीप्ता ज्योतींषि इव नभस्तलात्

Analysis

Word Lemma Parse
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
कूजताम् कूज् pos=va,g=n,c=6,n=p,f=part
तथा तथा pos=i
विनिश्चेरुः विनिश्चर् pos=v,p=3,n=p,l=lit
शरा शर pos=n,g=m,c=1,n=p
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
इव इव pos=i
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s