Original

तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने ।तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ २० ॥

Segmented

तस्मिन् प्रथम-सम्मर्दे भीम-ज्या-तल-निस्वने तावकानाम् परेषाम् च न आसीत् कश्चित् पराङ्मुखः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रथम प्रथम pos=a,comp=y
सम्मर्दे सम्मर्द pos=n,g=m,c=7,n=s
भीम भीम pos=a,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निस्वने निस्वन pos=n,g=m,c=7,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s