Original

संजय उवाच ।भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ २ ॥

Segmented

संजय उवाच भ्रातृभिः सहितो राजन् पुत्रो दुर्योधनः ते भीष्मम् प्रमुखतः कृत्वा प्रययौ सह सेनया

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रमुखतः प्रमुखतस् pos=i
कृत्वा कृ pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सह सह pos=i
सेनया सेना pos=n,g=f,c=3,n=s