Original

धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ १९ ॥

Segmented

धार्तराष्ट्रान् प्रतिययुः अर्दयन्तः शितैः शरैः वज्रैः इव महा-वेगैः शिखराणि धराभृताम्

Analysis

Word Lemma Parse
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रतिययुः प्रतिया pos=v,p=3,n=p,l=lit
अर्दयन्तः अर्दय् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
शिखराणि शिखर pos=n,g=n,c=2,n=p
धराभृताम् धराभृत् pos=n,g=m,c=6,n=p