Original

अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः ।नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ १८ ॥

Segmented

अथ तान् द्रौपदी-पुत्राः सौभद्रः च महा-रथः नकुलः सहदेवः च धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्रौपदी द्रौपदी pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s