Original

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ १६ ॥

Segmented

विविंशति चित्रसेनः विकर्णः च महा-रथः पुरुमित्रो जयो भोजः सौमदत्तिः च वीर्यवान्

Analysis

Word Lemma Parse
विविंशति विविंशति pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
भोजः भोज pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s