Original

दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् ।विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥ १३ ॥

Segmented

दर्शयन् घोरम् आत्मानम् महा-अभ्रम् इव नादयन् विभीषय् ते सुतान् ते सेनाम् समभ्ययात्

Analysis

Word Lemma Parse
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
घोरम् घोर pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
विभीषय् विभीषय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun