Original

वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥ १२ ॥

Segmented

वाहनानि च सर्वाणि शकृत्-मूत्रम् प्रसुस्रुवुः शब्देन तस्य वीरस्य सिंहस्य इव इतरे मृगाः

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit
शब्देन शब्द pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
इतरे इतर pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p