Original

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ ११ ॥

Segmented

तम् श्रुत्वा निनदम् तस्य सैन्याः ते वितत्रसुः जीमूतस्य इव नदतः शक्र-अशनि-सम-स्वनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वितत्रसुः वित्रस् pos=v,p=3,n=p,l=lit
जीमूतस्य जीमूत pos=n,g=m,c=6,n=s
इव इव pos=i
नदतः नद् pos=va,g=m,c=6,n=s,f=part
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s