Original

हयानां हेषमाणानामनीकेषु सहस्रशः ।सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥ १० ॥

Segmented

हयानाम् हेषमाणानाम् अनीकेषु सहस्रशः सर्वान् अभ्यभवत् शब्दान् भीमसेनस्य निस्वनः

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
हेषमाणानाम् हेष् pos=va,g=m,c=6,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
सहस्रशः सहस्रशस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभ्यभवत् अभिभू pos=v,p=3,n=s,l=lan
शब्दान् शब्द pos=n,g=m,c=2,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s