Original

धृतराष्ट्र उवाच ।एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच एवम् व्यूढेषु अनीकेषु मामकेषु इतरेषु च के पूर्वम् प्राहरन् तत्र कुरवः पाण्डवाः तथा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
मामकेषु मामक pos=a,g=n,c=7,n=p
इतरेषु इतर pos=n,g=n,c=7,n=p
pos=i
के pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
प्राहरन् प्रहृ pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तथा तथा pos=i