Original

रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा ॥ ९९ ॥

Segmented

रथ-स्थान् पुरुष-व्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः धृष्टद्युम्न-आदयः सर्वे पुनः जहृषिरे मुदा

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s