Original

अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ ९८ ॥

Segmented

अवादयन् दुन्दुभीन् च शतशस् च एव पुष्करान् सिंहनादान् च विविधान् विनेदुः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
अवादयन् वादय् pos=v,p=3,n=p,l=lan
दुन्दुभीन् दुन्दुभि pos=n,g=m,c=2,n=p
pos=i
शतशस् शतशस् pos=i
pos=i
एव एव pos=i
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p