Original

प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः ।ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ ९७ ॥

Segmented

प्रत्यपद्यन्त ते सर्वे रथान् स्वान् पुरुष-ऋषभाः ततो व्यूहम् यथापूर्वम् प्रत्यव्यूहन्त ते पुनः

Analysis

Word Lemma Parse
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
ततो ततस् pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
यथापूर्वम् यथापूर्वम् pos=i
प्रत्यव्यूहन्त प्रतिव्यूह् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i