Original

ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः ।जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ॥ ९६ ॥

Segmented

ततो युधिष्ठिरो राजा सम्प्रहृष्टः सह अनुजैः जग्राह कवचम् भूयो दीप्तिमत् कनक-उज्ज्वलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सम्प्रहृष्टः सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अनुजैः अनुज pos=n,g=m,c=3,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कवचम् कवच pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
दीप्तिमत् दीप्तिमत् pos=a,g=n,c=2,n=s
कनक कनक pos=n,comp=y
उज्ज्वलम् उज्ज्वल pos=a,g=n,c=2,n=s