Original

संजय उवाच ।ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव ।जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ॥ ९५ ॥

Segmented

संजय उवाच ततो युयुत्सुः कौरव्यः परित्यज्य सुतान् ते जगाम पाण्डु-पुत्राणाम् सेनाम् विश्राव्य दुन्दुभिम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
विश्राव्य विश्रावय् pos=vi
दुन्दुभिम् दुन्दुभि pos=n,g=m,c=2,n=s