Original

वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् ।त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ ९३ ॥

Segmented

वृणोमि त्वाम् महा-बाहो युध्यस्व मम कारणात् त्वयि पिण्डः च तन्तुः च धृतराष्ट्रस्य दृश्यते

Analysis

Word Lemma Parse
वृणोमि वृ pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
तन्तुः तन्तु pos=n,g=m,c=1,n=s
pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat