Original

अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् ।युष्मदर्थे महाराज यदि मां वृणुषेऽनघ ॥ ९१ ॥

Segmented

अहम् योत्स्यामि मिषतः संयुगे धार्तराष्ट्र-जाम् त्वद्-अर्थे महा-राज यदि माम् वृणुषे ऽनघ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
मिषतः मिष् pos=va,g=m,c=2,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
वृणुषे वृ pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s