Original

तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः ।अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ ९ ॥

Segmented

तम् प्रयान्तम् अभिप्रेक्ष्य कुन्ती-पुत्रः धनंजयः अवतीर्य रथात् तूर्णम् भ्रातृभिः सहितो ऽन्वयात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽन्वयात् अनुया pos=v,p=3,n=s,l=lun