Original

अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।योऽस्मान्वृणोति तदहं वरये साह्यकारणात् ॥ ८९ ॥

Segmented

अथ सैन्यस्य मध्ये तु प्राक्रोशत् पाण्डव-अग्रजः यो ऽस्मान् वृणोति तद् अहम् वरये साह्य-कारणात्

Analysis

Word Lemma Parse
अथ अथ pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तु तु pos=i
प्राक्रोशत् प्रक्रुश् pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
वृणोति वृ pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वरये वरय् pos=v,p=1,n=s,l=lat
साह्य साह्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s