Original

हते तु भीष्मे राधेय पुनरेष्यसि संयुगे ।धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ ८६ ॥

Segmented

हते तु भीष्मे राधेय पुनः एष्यसि संयुगे धार्तराष्ट्रस्य साहाय्यम् यदि पश्यसि चेत् समम्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एष्यसि pos=v,p=2,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
चेत् चेद् pos=i
समम् सम pos=n,g=n,c=2,n=s