Original

श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि ।अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ ८५ ॥

Segmented

श्रुतम् मे कर्ण भीष्मस्य द्वेषात् किल न योत्स्यसि अस्मान् वरय राधेय यावद् भीष्मो न हन्यते

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
किल किल pos=i
pos=i
योत्स्यसि युध् pos=v,p=2,n=s,l=lrt
अस्मान् मद् pos=n,g=m,c=2,n=p
वरय वरय् pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat