Original

वासुदेवस्तु राधेयमाहवेऽभिजगाम वै ।तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ ८४ ॥

Segmented

वासुदेवः तु राधेयम् आहवे ऽभिजगाम वै तत एनम् उवाच इदम् पाण्डव-अर्थे गदाग्रजः

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ऽभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
वै वै pos=i
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
गदाग्रजः गदाग्रज pos=n,g=m,c=1,n=s